Declension table of mañjunātha

Deva

MasculineSingularDualPlural
Nominativemañjunāthaḥ mañjunāthau mañjunāthāḥ
Vocativemañjunātha mañjunāthau mañjunāthāḥ
Accusativemañjunātham mañjunāthau mañjunāthān
Instrumentalmañjunāthena mañjunāthābhyām mañjunāthaiḥ mañjunāthebhiḥ
Dativemañjunāthāya mañjunāthābhyām mañjunāthebhyaḥ
Ablativemañjunāthāt mañjunāthābhyām mañjunāthebhyaḥ
Genitivemañjunāthasya mañjunāthayoḥ mañjunāthānām
Locativemañjunāthe mañjunāthayoḥ mañjunātheṣu

Compound mañjunātha -

Adverb -mañjunātham -mañjunāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria