Declension table of ?mañjumatī

Deva

FeminineSingularDualPlural
Nominativemañjumatī mañjumatyau mañjumatyaḥ
Vocativemañjumati mañjumatyau mañjumatyaḥ
Accusativemañjumatīm mañjumatyau mañjumatīḥ
Instrumentalmañjumatyā mañjumatībhyām mañjumatībhiḥ
Dativemañjumatyai mañjumatībhyām mañjumatībhyaḥ
Ablativemañjumatyāḥ mañjumatībhyām mañjumatībhyaḥ
Genitivemañjumatyāḥ mañjumatyoḥ mañjumatīnām
Locativemañjumatyām mañjumatyoḥ mañjumatīṣu

Compound mañjumati - mañjumatī -

Adverb -mañjumati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria