Declension table of ?mañjumaṇi

Deva

MasculineSingularDualPlural
Nominativemañjumaṇiḥ mañjumaṇī mañjumaṇayaḥ
Vocativemañjumaṇe mañjumaṇī mañjumaṇayaḥ
Accusativemañjumaṇim mañjumaṇī mañjumaṇīn
Instrumentalmañjumaṇinā mañjumaṇibhyām mañjumaṇibhiḥ
Dativemañjumaṇaye mañjumaṇibhyām mañjumaṇibhyaḥ
Ablativemañjumaṇeḥ mañjumaṇibhyām mañjumaṇibhyaḥ
Genitivemañjumaṇeḥ mañjumaṇyoḥ mañjumaṇīnām
Locativemañjumaṇau mañjumaṇyoḥ mañjumaṇiṣu

Compound mañjumaṇi -

Adverb -mañjumaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria