Declension table of ?mañjīradhvanikomala

Deva

NeuterSingularDualPlural
Nominativemañjīradhvanikomalam mañjīradhvanikomale mañjīradhvanikomalāni
Vocativemañjīradhvanikomala mañjīradhvanikomale mañjīradhvanikomalāni
Accusativemañjīradhvanikomalam mañjīradhvanikomale mañjīradhvanikomalāni
Instrumentalmañjīradhvanikomalena mañjīradhvanikomalābhyām mañjīradhvanikomalaiḥ
Dativemañjīradhvanikomalāya mañjīradhvanikomalābhyām mañjīradhvanikomalebhyaḥ
Ablativemañjīradhvanikomalāt mañjīradhvanikomalābhyām mañjīradhvanikomalebhyaḥ
Genitivemañjīradhvanikomalasya mañjīradhvanikomalayoḥ mañjīradhvanikomalānām
Locativemañjīradhvanikomale mañjīradhvanikomalayoḥ mañjīradhvanikomaleṣu

Compound mañjīradhvanikomala -

Adverb -mañjīradhvanikomalam -mañjīradhvanikomalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria