Declension table of ?mañjīla

Deva

MasculineSingularDualPlural
Nominativemañjīlaḥ mañjīlau mañjīlāḥ
Vocativemañjīla mañjīlau mañjīlāḥ
Accusativemañjīlam mañjīlau mañjīlān
Instrumentalmañjīlena mañjīlābhyām mañjīlaiḥ mañjīlebhiḥ
Dativemañjīlāya mañjīlābhyām mañjīlebhyaḥ
Ablativemañjīlāt mañjīlābhyām mañjīlebhyaḥ
Genitivemañjīlasya mañjīlayoḥ mañjīlānām
Locativemañjīle mañjīlayoḥ mañjīleṣu

Compound mañjīla -

Adverb -mañjīlam -mañjīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria