Declension table of ?mañjiṣṭhārāga

Deva

MasculineSingularDualPlural
Nominativemañjiṣṭhārāgaḥ mañjiṣṭhārāgau mañjiṣṭhārāgāḥ
Vocativemañjiṣṭhārāga mañjiṣṭhārāgau mañjiṣṭhārāgāḥ
Accusativemañjiṣṭhārāgam mañjiṣṭhārāgau mañjiṣṭhārāgān
Instrumentalmañjiṣṭhārāgeṇa mañjiṣṭhārāgābhyām mañjiṣṭhārāgaiḥ mañjiṣṭhārāgebhiḥ
Dativemañjiṣṭhārāgāya mañjiṣṭhārāgābhyām mañjiṣṭhārāgebhyaḥ
Ablativemañjiṣṭhārāgāt mañjiṣṭhārāgābhyām mañjiṣṭhārāgebhyaḥ
Genitivemañjiṣṭhārāgasya mañjiṣṭhārāgayoḥ mañjiṣṭhārāgāṇām
Locativemañjiṣṭhārāge mañjiṣṭhārāgayoḥ mañjiṣṭhārāgeṣu

Compound mañjiṣṭhārāga -

Adverb -mañjiṣṭhārāgam -mañjiṣṭhārāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria