Declension table of ?mañjiṣṭhābhā

Deva

FeminineSingularDualPlural
Nominativemañjiṣṭhābhā mañjiṣṭhābhe mañjiṣṭhābhāḥ
Vocativemañjiṣṭhābhe mañjiṣṭhābhe mañjiṣṭhābhāḥ
Accusativemañjiṣṭhābhām mañjiṣṭhābhe mañjiṣṭhābhāḥ
Instrumentalmañjiṣṭhābhayā mañjiṣṭhābhābhyām mañjiṣṭhābhābhiḥ
Dativemañjiṣṭhābhāyai mañjiṣṭhābhābhyām mañjiṣṭhābhābhyaḥ
Ablativemañjiṣṭhābhāyāḥ mañjiṣṭhābhābhyām mañjiṣṭhābhābhyaḥ
Genitivemañjiṣṭhābhāyāḥ mañjiṣṭhābhayoḥ mañjiṣṭhābhānām
Locativemañjiṣṭhābhāyām mañjiṣṭhābhayoḥ mañjiṣṭhābhāsu

Adverb -mañjiṣṭhābham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria