Declension table of ?mañjiṣṭhābha

Deva

MasculineSingularDualPlural
Nominativemañjiṣṭhābhaḥ mañjiṣṭhābhau mañjiṣṭhābhāḥ
Vocativemañjiṣṭhābha mañjiṣṭhābhau mañjiṣṭhābhāḥ
Accusativemañjiṣṭhābham mañjiṣṭhābhau mañjiṣṭhābhān
Instrumentalmañjiṣṭhābhena mañjiṣṭhābhābhyām mañjiṣṭhābhaiḥ mañjiṣṭhābhebhiḥ
Dativemañjiṣṭhābhāya mañjiṣṭhābhābhyām mañjiṣṭhābhebhyaḥ
Ablativemañjiṣṭhābhāt mañjiṣṭhābhābhyām mañjiṣṭhābhebhyaḥ
Genitivemañjiṣṭhābhasya mañjiṣṭhābhayoḥ mañjiṣṭhābhānām
Locativemañjiṣṭhābhe mañjiṣṭhābhayoḥ mañjiṣṭhābheṣu

Compound mañjiṣṭhābha -

Adverb -mañjiṣṭhābham -mañjiṣṭhābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria