Declension table of mañjiṣṭha

Deva

MasculineSingularDualPlural
Nominativemañjiṣṭhaḥ mañjiṣṭhau mañjiṣṭhāḥ
Vocativemañjiṣṭha mañjiṣṭhau mañjiṣṭhāḥ
Accusativemañjiṣṭham mañjiṣṭhau mañjiṣṭhān
Instrumentalmañjiṣṭhena mañjiṣṭhābhyām mañjiṣṭhaiḥ mañjiṣṭhebhiḥ
Dativemañjiṣṭhāya mañjiṣṭhābhyām mañjiṣṭhebhyaḥ
Ablativemañjiṣṭhāt mañjiṣṭhābhyām mañjiṣṭhebhyaḥ
Genitivemañjiṣṭhasya mañjiṣṭhayoḥ mañjiṣṭhānām
Locativemañjiṣṭhe mañjiṣṭhayoḥ mañjiṣṭheṣu

Compound mañjiṣṭha -

Adverb -mañjiṣṭham -mañjiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria