Declension table of mañjarī

Deva

FeminineSingularDualPlural
Nominativemañjarī mañjaryau mañjaryaḥ
Vocativemañjari mañjaryau mañjaryaḥ
Accusativemañjarīm mañjaryau mañjarīḥ
Instrumentalmañjaryā mañjarībhyām mañjarībhiḥ
Dativemañjaryai mañjarībhyām mañjarībhyaḥ
Ablativemañjaryāḥ mañjarībhyām mañjarībhyaḥ
Genitivemañjaryāḥ mañjaryoḥ mañjarīṇām
Locativemañjaryām mañjaryoḥ mañjarīṣu

Compound mañjari - mañjarī -

Adverb -mañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria