Declension table of ?mañjaridhārin

Deva

MasculineSingularDualPlural
Nominativemañjaridhārī mañjaridhāriṇau mañjaridhāriṇaḥ
Vocativemañjaridhārin mañjaridhāriṇau mañjaridhāriṇaḥ
Accusativemañjaridhāriṇam mañjaridhāriṇau mañjaridhāriṇaḥ
Instrumentalmañjaridhāriṇā mañjaridhāribhyām mañjaridhāribhiḥ
Dativemañjaridhāriṇe mañjaridhāribhyām mañjaridhāribhyaḥ
Ablativemañjaridhāriṇaḥ mañjaridhāribhyām mañjaridhāribhyaḥ
Genitivemañjaridhāriṇaḥ mañjaridhāriṇoḥ mañjaridhāriṇām
Locativemañjaridhāriṇi mañjaridhāriṇoḥ mañjaridhāriṣu

Compound mañjaridhāri -

Adverb -mañjaridhāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria