Declension table of ?mañjana

Deva

MasculineSingularDualPlural
Nominativemañjanaḥ mañjanau mañjanāḥ
Vocativemañjana mañjanau mañjanāḥ
Accusativemañjanam mañjanau mañjanān
Instrumentalmañjanena mañjanābhyām mañjanaiḥ mañjanebhiḥ
Dativemañjanāya mañjanābhyām mañjanebhyaḥ
Ablativemañjanāt mañjanābhyām mañjanebhyaḥ
Genitivemañjanasya mañjanayoḥ mañjanānām
Locativemañjane mañjanayoḥ mañjaneṣu

Compound mañjana -

Adverb -mañjanam -mañjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria