Declension table of ?mañcikā

Deva

FeminineSingularDualPlural
Nominativemañcikā mañcike mañcikāḥ
Vocativemañcike mañcike mañcikāḥ
Accusativemañcikām mañcike mañcikāḥ
Instrumentalmañcikayā mañcikābhyām mañcikābhiḥ
Dativemañcikāyai mañcikābhyām mañcikābhyaḥ
Ablativemañcikāyāḥ mañcikābhyām mañcikābhyaḥ
Genitivemañcikāyāḥ mañcikayoḥ mañcikānām
Locativemañcikāyām mañcikayoḥ mañcikāsu

Adverb -mañcikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria