Declension table of ?mañcavāṭa

Deva

MasculineSingularDualPlural
Nominativemañcavāṭaḥ mañcavāṭau mañcavāṭāḥ
Vocativemañcavāṭa mañcavāṭau mañcavāṭāḥ
Accusativemañcavāṭam mañcavāṭau mañcavāṭān
Instrumentalmañcavāṭena mañcavāṭābhyām mañcavāṭaiḥ mañcavāṭebhiḥ
Dativemañcavāṭāya mañcavāṭābhyām mañcavāṭebhyaḥ
Ablativemañcavāṭāt mañcavāṭābhyām mañcavāṭebhyaḥ
Genitivemañcavāṭasya mañcavāṭayoḥ mañcavāṭānām
Locativemañcavāṭe mañcavāṭayoḥ mañcavāṭeṣu

Compound mañcavāṭa -

Adverb -mañcavāṭam -mañcavāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria