Declension table of ?mañcastha

Deva

NeuterSingularDualPlural
Nominativemañcastham mañcasthe mañcasthāni
Vocativemañcastha mañcasthe mañcasthāni
Accusativemañcastham mañcasthe mañcasthāni
Instrumentalmañcasthena mañcasthābhyām mañcasthaiḥ
Dativemañcasthāya mañcasthābhyām mañcasthebhyaḥ
Ablativemañcasthāt mañcasthābhyām mañcasthebhyaḥ
Genitivemañcasthasya mañcasthayoḥ mañcasthānām
Locativemañcasthe mañcasthayoḥ mañcastheṣu

Compound mañcastha -

Adverb -mañcastham -mañcasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria