Declension table of ?mañcana

Deva

MasculineSingularDualPlural
Nominativemañcanaḥ mañcanau mañcanāḥ
Vocativemañcana mañcanau mañcanāḥ
Accusativemañcanam mañcanau mañcanān
Instrumentalmañcanena mañcanābhyām mañcanaiḥ mañcanebhiḥ
Dativemañcanāya mañcanābhyām mañcanebhyaḥ
Ablativemañcanāt mañcanābhyām mañcanebhyaḥ
Genitivemañcanasya mañcanayoḥ mañcanānām
Locativemañcane mañcanayoḥ mañcaneṣu

Compound mañcana -

Adverb -mañcanam -mañcanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria