Declension table of ?mañcanṛtya

Deva

NeuterSingularDualPlural
Nominativemañcanṛtyam mañcanṛtye mañcanṛtyāni
Vocativemañcanṛtya mañcanṛtye mañcanṛtyāni
Accusativemañcanṛtyam mañcanṛtye mañcanṛtyāni
Instrumentalmañcanṛtyena mañcanṛtyābhyām mañcanṛtyaiḥ
Dativemañcanṛtyāya mañcanṛtyābhyām mañcanṛtyebhyaḥ
Ablativemañcanṛtyāt mañcanṛtyābhyām mañcanṛtyebhyaḥ
Genitivemañcanṛtyasya mañcanṛtyayoḥ mañcanṛtyānām
Locativemañcanṛtye mañcanṛtyayoḥ mañcanṛtyeṣu

Compound mañcanṛtya -

Adverb -mañcanṛtyam -mañcanṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria