Declension table of ?mañcamaṇḍapa

Deva

MasculineSingularDualPlural
Nominativemañcamaṇḍapaḥ mañcamaṇḍapau mañcamaṇḍapāḥ
Vocativemañcamaṇḍapa mañcamaṇḍapau mañcamaṇḍapāḥ
Accusativemañcamaṇḍapam mañcamaṇḍapau mañcamaṇḍapān
Instrumentalmañcamaṇḍapena mañcamaṇḍapābhyām mañcamaṇḍapaiḥ mañcamaṇḍapebhiḥ
Dativemañcamaṇḍapāya mañcamaṇḍapābhyām mañcamaṇḍapebhyaḥ
Ablativemañcamaṇḍapāt mañcamaṇḍapābhyām mañcamaṇḍapebhyaḥ
Genitivemañcamaṇḍapasya mañcamaṇḍapayoḥ mañcamaṇḍapānām
Locativemañcamaṇḍape mañcamaṇḍapayoḥ mañcamaṇḍapeṣu

Compound mañcamaṇḍapa -

Adverb -mañcamaṇḍapam -mañcamaṇḍapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria