Declension table of ?mañcakāśrayin

Deva

MasculineSingularDualPlural
Nominativemañcakāśrayī mañcakāśrayiṇau mañcakāśrayiṇaḥ
Vocativemañcakāśrayin mañcakāśrayiṇau mañcakāśrayiṇaḥ
Accusativemañcakāśrayiṇam mañcakāśrayiṇau mañcakāśrayiṇaḥ
Instrumentalmañcakāśrayiṇā mañcakāśrayibhyām mañcakāśrayibhiḥ
Dativemañcakāśrayiṇe mañcakāśrayibhyām mañcakāśrayibhyaḥ
Ablativemañcakāśrayiṇaḥ mañcakāśrayibhyām mañcakāśrayibhyaḥ
Genitivemañcakāśrayiṇaḥ mañcakāśrayiṇoḥ mañcakāśrayiṇām
Locativemañcakāśrayiṇi mañcakāśrayiṇoḥ mañcakāśrayiṣu

Compound mañcakāśrayi -

Adverb -mañcakāśrayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria