Declension table of ?mañcakāsura

Deva

MasculineSingularDualPlural
Nominativemañcakāsuraḥ mañcakāsurau mañcakāsurāḥ
Vocativemañcakāsura mañcakāsurau mañcakāsurāḥ
Accusativemañcakāsuram mañcakāsurau mañcakāsurān
Instrumentalmañcakāsureṇa mañcakāsurābhyām mañcakāsuraiḥ mañcakāsurebhiḥ
Dativemañcakāsurāya mañcakāsurābhyām mañcakāsurebhyaḥ
Ablativemañcakāsurāt mañcakāsurābhyām mañcakāsurebhyaḥ
Genitivemañcakāsurasya mañcakāsurayoḥ mañcakāsurāṇām
Locativemañcakāsure mañcakāsurayoḥ mañcakāsureṣu

Compound mañcakāsura -

Adverb -mañcakāsuram -mañcakāsurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria