Declension table of ?mañcāgāra

Deva

NeuterSingularDualPlural
Nominativemañcāgāram mañcāgāre mañcāgārāṇi
Vocativemañcāgāra mañcāgāre mañcāgārāṇi
Accusativemañcāgāram mañcāgāre mañcāgārāṇi
Instrumentalmañcāgāreṇa mañcāgārābhyām mañcāgāraiḥ
Dativemañcāgārāya mañcāgārābhyām mañcāgārebhyaḥ
Ablativemañcāgārāt mañcāgārābhyām mañcāgārebhyaḥ
Genitivemañcāgārasya mañcāgārayoḥ mañcāgārāṇām
Locativemañcāgāre mañcāgārayoḥ mañcāgāreṣu

Compound mañcāgāra -

Adverb -mañcāgāram -mañcāgārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria