Declension table of ?maśakavaraṇa

Deva

MasculineSingularDualPlural
Nominativemaśakavaraṇaḥ maśakavaraṇau maśakavaraṇāḥ
Vocativemaśakavaraṇa maśakavaraṇau maśakavaraṇāḥ
Accusativemaśakavaraṇam maśakavaraṇau maśakavaraṇān
Instrumentalmaśakavaraṇena maśakavaraṇābhyām maśakavaraṇaiḥ maśakavaraṇebhiḥ
Dativemaśakavaraṇāya maśakavaraṇābhyām maśakavaraṇebhyaḥ
Ablativemaśakavaraṇāt maśakavaraṇābhyām maśakavaraṇebhyaḥ
Genitivemaśakavaraṇasya maśakavaraṇayoḥ maśakavaraṇānām
Locativemaśakavaraṇe maśakavaraṇayoḥ maśakavaraṇeṣu

Compound maśakavaraṇa -

Adverb -maśakavaraṇam -maśakavaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria