Declension table of ?maśakakuṭī

Deva

FeminineSingularDualPlural
Nominativemaśakakuṭī maśakakuṭyau maśakakuṭyaḥ
Vocativemaśakakuṭi maśakakuṭyau maśakakuṭyaḥ
Accusativemaśakakuṭīm maśakakuṭyau maśakakuṭīḥ
Instrumentalmaśakakuṭyā maśakakuṭībhyām maśakakuṭībhiḥ
Dativemaśakakuṭyai maśakakuṭībhyām maśakakuṭībhyaḥ
Ablativemaśakakuṭyāḥ maśakakuṭībhyām maśakakuṭībhyaḥ
Genitivemaśakakuṭyāḥ maśakakuṭyoḥ maśakakuṭīnām
Locativemaśakakuṭyām maśakakuṭyoḥ maśakakuṭīṣu

Compound maśakakuṭi - maśakakuṭī -

Adverb -maśakakuṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria