Declension table of ?maśakakuṭi

Deva

FeminineSingularDualPlural
Nominativemaśakakuṭiḥ maśakakuṭī maśakakuṭayaḥ
Vocativemaśakakuṭe maśakakuṭī maśakakuṭayaḥ
Accusativemaśakakuṭim maśakakuṭī maśakakuṭīḥ
Instrumentalmaśakakuṭyā maśakakuṭibhyām maśakakuṭibhiḥ
Dativemaśakakuṭyai maśakakuṭaye maśakakuṭibhyām maśakakuṭibhyaḥ
Ablativemaśakakuṭyāḥ maśakakuṭeḥ maśakakuṭibhyām maśakakuṭibhyaḥ
Genitivemaśakakuṭyāḥ maśakakuṭeḥ maśakakuṭyoḥ maśakakuṭīnām
Locativemaśakakuṭyām maśakakuṭau maśakakuṭyoḥ maśakakuṭiṣu

Compound maśakakuṭi -

Adverb -maśakakuṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria