Declension table of ?maśakārtha

Deva

MasculineSingularDualPlural
Nominativemaśakārthaḥ maśakārthau maśakārthāḥ
Vocativemaśakārtha maśakārthau maśakārthāḥ
Accusativemaśakārtham maśakārthau maśakārthān
Instrumentalmaśakārthena maśakārthābhyām maśakārthaiḥ maśakārthebhiḥ
Dativemaśakārthāya maśakārthābhyām maśakārthebhyaḥ
Ablativemaśakārthāt maśakārthābhyām maśakārthebhyaḥ
Genitivemaśakārthasya maśakārthayoḥ maśakārthānām
Locativemaśakārthe maśakārthayoḥ maśakārtheṣu

Compound maśakārtha -

Adverb -maśakārtham -maśakārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria