Declension table of ?maśacchada

Deva

MasculineSingularDualPlural
Nominativemaśacchadaḥ maśacchadau maśacchadāḥ
Vocativemaśacchada maśacchadau maśacchadāḥ
Accusativemaśacchadam maśacchadau maśacchadān
Instrumentalmaśacchadena maśacchadābhyām maśacchadaiḥ maśacchadebhiḥ
Dativemaśacchadāya maśacchadābhyām maśacchadebhyaḥ
Ablativemaśacchadāt maśacchadābhyām maśacchadebhyaḥ
Genitivemaśacchadasya maśacchadayoḥ maśacchadānām
Locativemaśacchade maśacchadayoḥ maśacchadeṣu

Compound maśacchada -

Adverb -maśacchadam -maśacchadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria