Declension table of ?maśāka

Deva

MasculineSingularDualPlural
Nominativemaśākaḥ maśākau maśākāḥ
Vocativemaśāka maśākau maśākāḥ
Accusativemaśākam maśākau maśākān
Instrumentalmaśākena maśākābhyām maśākaiḥ maśākebhiḥ
Dativemaśākāya maśākābhyām maśākebhyaḥ
Ablativemaśākāt maśākābhyām maśākebhyaḥ
Genitivemaśākasya maśākayoḥ maśākānām
Locativemaśāke maśākayoḥ maśākeṣu

Compound maśāka -

Adverb -maśākam -maśākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria