Declension table of ?mayūreśavivāhavarṇana

Deva

NeuterSingularDualPlural
Nominativemayūreśavivāhavarṇanam mayūreśavivāhavarṇane mayūreśavivāhavarṇanāni
Vocativemayūreśavivāhavarṇana mayūreśavivāhavarṇane mayūreśavivāhavarṇanāni
Accusativemayūreśavivāhavarṇanam mayūreśavivāhavarṇane mayūreśavivāhavarṇanāni
Instrumentalmayūreśavivāhavarṇanena mayūreśavivāhavarṇanābhyām mayūreśavivāhavarṇanaiḥ
Dativemayūreśavivāhavarṇanāya mayūreśavivāhavarṇanābhyām mayūreśavivāhavarṇanebhyaḥ
Ablativemayūreśavivāhavarṇanāt mayūreśavivāhavarṇanābhyām mayūreśavivāhavarṇanebhyaḥ
Genitivemayūreśavivāhavarṇanasya mayūreśavivāhavarṇanayoḥ mayūreśavivāhavarṇanānām
Locativemayūreśavivāhavarṇane mayūreśavivāhavarṇanayoḥ mayūreśavivāhavarṇaneṣu

Compound mayūreśavivāhavarṇana -

Adverb -mayūreśavivāhavarṇanam -mayūreśavivāhavarṇanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria