Declension table of ?mayūreśa

Deva

MasculineSingularDualPlural
Nominativemayūreśaḥ mayūreśau mayūreśāḥ
Vocativemayūreśa mayūreśau mayūreśāḥ
Accusativemayūreśam mayūreśau mayūreśān
Instrumentalmayūreśena mayūreśābhyām mayūreśaiḥ mayūreśebhiḥ
Dativemayūreśāya mayūreśābhyām mayūreśebhyaḥ
Ablativemayūreśāt mayūreśābhyām mayūreśebhyaḥ
Genitivemayūreśasya mayūreśayoḥ mayūreśānām
Locativemayūreśe mayūreśayoḥ mayūreśeṣu

Compound mayūreśa -

Adverb -mayūreśam -mayūreśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria