Declension table of mayūraśarman

Deva

MasculineSingularDualPlural
Nominativemayūraśarmā mayūraśarmāṇau mayūraśarmāṇaḥ
Vocativemayūraśarman mayūraśarmāṇau mayūraśarmāṇaḥ
Accusativemayūraśarmāṇam mayūraśarmāṇau mayūraśarmaṇaḥ
Instrumentalmayūraśarmaṇā mayūraśarmabhyām mayūraśarmabhiḥ
Dativemayūraśarmaṇe mayūraśarmabhyām mayūraśarmabhyaḥ
Ablativemayūraśarmaṇaḥ mayūraśarmabhyām mayūraśarmabhyaḥ
Genitivemayūraśarmaṇaḥ mayūraśarmaṇoḥ mayūraśarmaṇām
Locativemayūraśarmaṇi mayūraśarmaṇoḥ mayūraśarmasu

Compound mayūraśarma -

Adverb -mayūraśarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria