Declension table of mayūravyaṃsaka

Deva

MasculineSingularDualPlural
Nominativemayūravyaṃsakaḥ mayūravyaṃsakau mayūravyaṃsakāḥ
Vocativemayūravyaṃsaka mayūravyaṃsakau mayūravyaṃsakāḥ
Accusativemayūravyaṃsakam mayūravyaṃsakau mayūravyaṃsakān
Instrumentalmayūravyaṃsakena mayūravyaṃsakābhyām mayūravyaṃsakaiḥ mayūravyaṃsakebhiḥ
Dativemayūravyaṃsakāya mayūravyaṃsakābhyām mayūravyaṃsakebhyaḥ
Ablativemayūravyaṃsakāt mayūravyaṃsakābhyām mayūravyaṃsakebhyaḥ
Genitivemayūravyaṃsakasya mayūravyaṃsakayoḥ mayūravyaṃsakānām
Locativemayūravyaṃsake mayūravyaṃsakayoḥ mayūravyaṃsakeṣu

Compound mayūravyaṃsaka -

Adverb -mayūravyaṃsakam -mayūravyaṃsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria