Declension table of ?mayūrastuti

Deva

FeminineSingularDualPlural
Nominativemayūrastutiḥ mayūrastutī mayūrastutayaḥ
Vocativemayūrastute mayūrastutī mayūrastutayaḥ
Accusativemayūrastutim mayūrastutī mayūrastutīḥ
Instrumentalmayūrastutyā mayūrastutibhyām mayūrastutibhiḥ
Dativemayūrastutyai mayūrastutaye mayūrastutibhyām mayūrastutibhyaḥ
Ablativemayūrastutyāḥ mayūrastuteḥ mayūrastutibhyām mayūrastutibhyaḥ
Genitivemayūrastutyāḥ mayūrastuteḥ mayūrastutyoḥ mayūrastutīnām
Locativemayūrastutyām mayūrastutau mayūrastutyoḥ mayūrastutiṣu

Compound mayūrastuti -

Adverb -mayūrastuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria