Declension table of ?mayūrasthalamāhātmya

Deva

NeuterSingularDualPlural
Nominativemayūrasthalamāhātmyam mayūrasthalamāhātmye mayūrasthalamāhātmyāni
Vocativemayūrasthalamāhātmya mayūrasthalamāhātmye mayūrasthalamāhātmyāni
Accusativemayūrasthalamāhātmyam mayūrasthalamāhātmye mayūrasthalamāhātmyāni
Instrumentalmayūrasthalamāhātmyena mayūrasthalamāhātmyābhyām mayūrasthalamāhātmyaiḥ
Dativemayūrasthalamāhātmyāya mayūrasthalamāhātmyābhyām mayūrasthalamāhātmyebhyaḥ
Ablativemayūrasthalamāhātmyāt mayūrasthalamāhātmyābhyām mayūrasthalamāhātmyebhyaḥ
Genitivemayūrasthalamāhātmyasya mayūrasthalamāhātmyayoḥ mayūrasthalamāhātmyānām
Locativemayūrasthalamāhātmye mayūrasthalamāhātmyayoḥ mayūrasthalamāhātmyeṣu

Compound mayūrasthalamāhātmya -

Adverb -mayūrasthalamāhātmyam -mayūrasthalamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria