Declension table of ?mayūraroman

Deva

MasculineSingularDualPlural
Nominativemayūraromā mayūraromāṇau mayūraromāṇaḥ
Vocativemayūraroman mayūraromāṇau mayūraromāṇaḥ
Accusativemayūraromāṇam mayūraromāṇau mayūraromṇaḥ
Instrumentalmayūraromṇā mayūraromabhyām mayūraromabhiḥ
Dativemayūraromṇe mayūraromabhyām mayūraromabhyaḥ
Ablativemayūraromṇaḥ mayūraromabhyām mayūraromabhyaḥ
Genitivemayūraromṇaḥ mayūraromṇoḥ mayūraromṇām
Locativemayūraromṇi mayūraromaṇi mayūraromṇoḥ mayūraromasu

Compound mayūraroma -

Adverb -mayūraromam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria