Declension table of ?mayūrapiccha

Deva

NeuterSingularDualPlural
Nominativemayūrapiccham mayūrapicche mayūrapicchāni
Vocativemayūrapiccha mayūrapicche mayūrapicchāni
Accusativemayūrapiccham mayūrapicche mayūrapicchāni
Instrumentalmayūrapicchena mayūrapicchābhyām mayūrapicchaiḥ
Dativemayūrapicchāya mayūrapicchābhyām mayūrapicchebhyaḥ
Ablativemayūrapicchāt mayūrapicchābhyām mayūrapicchebhyaḥ
Genitivemayūrapicchasya mayūrapicchayoḥ mayūrapicchānām
Locativemayūrapicche mayūrapicchayoḥ mayūrapiccheṣu

Compound mayūrapiccha -

Adverb -mayūrapiccham -mayūrapicchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria