Declension table of ?mayūraparvata

Deva

MasculineSingularDualPlural
Nominativemayūraparvataḥ mayūraparvatau mayūraparvatāḥ
Vocativemayūraparvata mayūraparvatau mayūraparvatāḥ
Accusativemayūraparvatam mayūraparvatau mayūraparvatān
Instrumentalmayūraparvatena mayūraparvatābhyām mayūraparvataiḥ mayūraparvatebhiḥ
Dativemayūraparvatāya mayūraparvatābhyām mayūraparvatebhyaḥ
Ablativemayūraparvatāt mayūraparvatābhyām mayūraparvatebhyaḥ
Genitivemayūraparvatasya mayūraparvatayoḥ mayūraparvatānām
Locativemayūraparvate mayūraparvatayoḥ mayūraparvateṣu

Compound mayūraparvata -

Adverb -mayūraparvatam -mayūraparvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria