Declension table of ?mayūrapadaka

Deva

NeuterSingularDualPlural
Nominativemayūrapadakam mayūrapadake mayūrapadakāni
Vocativemayūrapadaka mayūrapadake mayūrapadakāni
Accusativemayūrapadakam mayūrapadake mayūrapadakāni
Instrumentalmayūrapadakena mayūrapadakābhyām mayūrapadakaiḥ
Dativemayūrapadakāya mayūrapadakābhyām mayūrapadakebhyaḥ
Ablativemayūrapadakāt mayūrapadakābhyām mayūrapadakebhyaḥ
Genitivemayūrapadakasya mayūrapadakayoḥ mayūrapadakānām
Locativemayūrapadake mayūrapadakayoḥ mayūrapadakeṣu

Compound mayūrapadaka -

Adverb -mayūrapadakam -mayūrapadakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria