Declension table of ?mayūramaya

Deva

NeuterSingularDualPlural
Nominativemayūramayam mayūramaye mayūramayāṇi
Vocativemayūramaya mayūramaye mayūramayāṇi
Accusativemayūramayam mayūramaye mayūramayāṇi
Instrumentalmayūramayeṇa mayūramayābhyām mayūramayaiḥ
Dativemayūramayāya mayūramayābhyām mayūramayebhyaḥ
Ablativemayūramayāt mayūramayābhyām mayūramayebhyaḥ
Genitivemayūramayasya mayūramayayoḥ mayūramayāṇām
Locativemayūramaye mayūramayayoḥ mayūramayeṣu

Compound mayūramaya -

Adverb -mayūramayam -mayūramayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria