Declension table of ?mayūraka

Deva

NeuterSingularDualPlural
Nominativemayūrakam mayūrake mayūrakāṇi
Vocativemayūraka mayūrake mayūrakāṇi
Accusativemayūrakam mayūrake mayūrakāṇi
Instrumentalmayūrakeṇa mayūrakābhyām mayūrakaiḥ
Dativemayūrakāya mayūrakābhyām mayūrakebhyaḥ
Ablativemayūrakāt mayūrakābhyām mayūrakebhyaḥ
Genitivemayūrakasya mayūrakayoḥ mayūrakāṇām
Locativemayūrake mayūrakayoḥ mayūrakeṣu

Compound mayūraka -

Adverb -mayūrakam -mayūrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria