Declension table of ?mayūraka

Deva

MasculineSingularDualPlural
Nominativemayūrakaḥ mayūrakau mayūrakāḥ
Vocativemayūraka mayūrakau mayūrakāḥ
Accusativemayūrakam mayūrakau mayūrakān
Instrumentalmayūrakeṇa mayūrakābhyām mayūrakaiḥ mayūrakebhiḥ
Dativemayūrakāya mayūrakābhyām mayūrakebhyaḥ
Ablativemayūrakāt mayūrakābhyām mayūrakebhyaḥ
Genitivemayūrakasya mayūrakayoḥ mayūrakāṇām
Locativemayūrake mayūrakayoḥ mayūrakeṣu

Compound mayūraka -

Adverb -mayūrakam -mayūrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria