Declension table of ?mayūrajaṅgha

Deva

MasculineSingularDualPlural
Nominativemayūrajaṅghaḥ mayūrajaṅghau mayūrajaṅghāḥ
Vocativemayūrajaṅgha mayūrajaṅghau mayūrajaṅghāḥ
Accusativemayūrajaṅgham mayūrajaṅghau mayūrajaṅghān
Instrumentalmayūrajaṅghena mayūrajaṅghābhyām mayūrajaṅghaiḥ mayūrajaṅghebhiḥ
Dativemayūrajaṅghāya mayūrajaṅghābhyām mayūrajaṅghebhyaḥ
Ablativemayūrajaṅghāt mayūrajaṅghābhyām mayūrajaṅghebhyaḥ
Genitivemayūrajaṅghasya mayūrajaṅghayoḥ mayūrajaṅghānām
Locativemayūrajaṅghe mayūrajaṅghayoḥ mayūrajaṅgheṣu

Compound mayūrajaṅgha -

Adverb -mayūrajaṅgham -mayūrajaṅghāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria