Declension table of ?mayūragati

Deva

FeminineSingularDualPlural
Nominativemayūragatiḥ mayūragatī mayūragatayaḥ
Vocativemayūragate mayūragatī mayūragatayaḥ
Accusativemayūragatim mayūragatī mayūragatīḥ
Instrumentalmayūragatyā mayūragatibhyām mayūragatibhiḥ
Dativemayūragatyai mayūragataye mayūragatibhyām mayūragatibhyaḥ
Ablativemayūragatyāḥ mayūragateḥ mayūragatibhyām mayūragatibhyaḥ
Genitivemayūragatyāḥ mayūragateḥ mayūragatyoḥ mayūragatīnām
Locativemayūragatyām mayūragatau mayūragatyoḥ mayūragatiṣu

Compound mayūragati -

Adverb -mayūragati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria