Declension table of ?mayūracūḍā

Deva

FeminineSingularDualPlural
Nominativemayūracūḍā mayūracūḍe mayūracūḍāḥ
Vocativemayūracūḍe mayūracūḍe mayūracūḍāḥ
Accusativemayūracūḍām mayūracūḍe mayūracūḍāḥ
Instrumentalmayūracūḍayā mayūracūḍābhyām mayūracūḍābhiḥ
Dativemayūracūḍāyai mayūracūḍābhyām mayūracūḍābhyaḥ
Ablativemayūracūḍāyāḥ mayūracūḍābhyām mayūracūḍābhyaḥ
Genitivemayūracūḍāyāḥ mayūracūḍayoḥ mayūracūḍānām
Locativemayūracūḍāyām mayūracūḍayoḥ mayūracūḍāsu

Adverb -mayūracūḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria