Declension table of ?mayūracūḍa

Deva

NeuterSingularDualPlural
Nominativemayūracūḍam mayūracūḍe mayūracūḍāni
Vocativemayūracūḍa mayūracūḍe mayūracūḍāni
Accusativemayūracūḍam mayūracūḍe mayūracūḍāni
Instrumentalmayūracūḍena mayūracūḍābhyām mayūracūḍaiḥ
Dativemayūracūḍāya mayūracūḍābhyām mayūracūḍebhyaḥ
Ablativemayūracūḍāt mayūracūḍābhyām mayūracūḍebhyaḥ
Genitivemayūracūḍasya mayūracūḍayoḥ mayūracūḍānām
Locativemayūracūḍe mayūracūḍayoḥ mayūracūḍeṣu

Compound mayūracūḍa -

Adverb -mayūracūḍam -mayūracūḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria