Declension table of ?mayūracaṭaka

Deva

MasculineSingularDualPlural
Nominativemayūracaṭakaḥ mayūracaṭakau mayūracaṭakāḥ
Vocativemayūracaṭaka mayūracaṭakau mayūracaṭakāḥ
Accusativemayūracaṭakam mayūracaṭakau mayūracaṭakān
Instrumentalmayūracaṭakena mayūracaṭakābhyām mayūracaṭakaiḥ mayūracaṭakebhiḥ
Dativemayūracaṭakāya mayūracaṭakābhyām mayūracaṭakebhyaḥ
Ablativemayūracaṭakāt mayūracaṭakābhyām mayūracaṭakebhyaḥ
Genitivemayūracaṭakasya mayūracaṭakayoḥ mayūracaṭakānām
Locativemayūracaṭake mayūracaṭakayoḥ mayūracaṭakeṣu

Compound mayūracaṭaka -

Adverb -mayūracaṭakam -mayūracaṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria