Declension table of ?mayūkhavatā

Deva

FeminineSingularDualPlural
Nominativemayūkhavatā mayūkhavate mayūkhavatāḥ
Vocativemayūkhavate mayūkhavate mayūkhavatāḥ
Accusativemayūkhavatām mayūkhavate mayūkhavatāḥ
Instrumentalmayūkhavatayā mayūkhavatābhyām mayūkhavatābhiḥ
Dativemayūkhavatāyai mayūkhavatābhyām mayūkhavatābhyaḥ
Ablativemayūkhavatāyāḥ mayūkhavatābhyām mayūkhavatābhyaḥ
Genitivemayūkhavatāyāḥ mayūkhavatayoḥ mayūkhavatānām
Locativemayūkhavatāyām mayūkhavatayoḥ mayūkhavatāsu

Adverb -mayūkhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria