Declension table of ?mayūkhapṛktā

Deva

FeminineSingularDualPlural
Nominativemayūkhapṛktā mayūkhapṛkte mayūkhapṛktāḥ
Vocativemayūkhapṛkte mayūkhapṛkte mayūkhapṛktāḥ
Accusativemayūkhapṛktām mayūkhapṛkte mayūkhapṛktāḥ
Instrumentalmayūkhapṛktayā mayūkhapṛktābhyām mayūkhapṛktābhiḥ
Dativemayūkhapṛktāyai mayūkhapṛktābhyām mayūkhapṛktābhyaḥ
Ablativemayūkhapṛktāyāḥ mayūkhapṛktābhyām mayūkhapṛktābhyaḥ
Genitivemayūkhapṛktāyāḥ mayūkhapṛktayoḥ mayūkhapṛktānām
Locativemayūkhapṛktāyām mayūkhapṛktayoḥ mayūkhapṛktāsu

Adverb -mayūkhapṛktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria