Declension table of ?mayūkhapṛkta

Deva

MasculineSingularDualPlural
Nominativemayūkhapṛktaḥ mayūkhapṛktau mayūkhapṛktāḥ
Vocativemayūkhapṛkta mayūkhapṛktau mayūkhapṛktāḥ
Accusativemayūkhapṛktam mayūkhapṛktau mayūkhapṛktān
Instrumentalmayūkhapṛktena mayūkhapṛktābhyām mayūkhapṛktaiḥ mayūkhapṛktebhiḥ
Dativemayūkhapṛktāya mayūkhapṛktābhyām mayūkhapṛktebhyaḥ
Ablativemayūkhapṛktāt mayūkhapṛktābhyām mayūkhapṛktebhyaḥ
Genitivemayūkhapṛktasya mayūkhapṛktayoḥ mayūkhapṛktānām
Locativemayūkhapṛkte mayūkhapṛktayoḥ mayūkhapṛkteṣu

Compound mayūkhapṛkta -

Adverb -mayūkhapṛktam -mayūkhapṛktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria