Declension table of ?mayūkhamālin

Deva

MasculineSingularDualPlural
Nominativemayūkhamālī mayūkhamālinau mayūkhamālinaḥ
Vocativemayūkhamālin mayūkhamālinau mayūkhamālinaḥ
Accusativemayūkhamālinam mayūkhamālinau mayūkhamālinaḥ
Instrumentalmayūkhamālinā mayūkhamālibhyām mayūkhamālibhiḥ
Dativemayūkhamāline mayūkhamālibhyām mayūkhamālibhyaḥ
Ablativemayūkhamālinaḥ mayūkhamālibhyām mayūkhamālibhyaḥ
Genitivemayūkhamālinaḥ mayūkhamālinoḥ mayūkhamālinām
Locativemayūkhamālini mayūkhamālinoḥ mayūkhamāliṣu

Compound mayūkhamāli -

Adverb -mayūkhamāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria