Declension table of ?mayūkhamālikā

Deva

FeminineSingularDualPlural
Nominativemayūkhamālikā mayūkhamālike mayūkhamālikāḥ
Vocativemayūkhamālike mayūkhamālike mayūkhamālikāḥ
Accusativemayūkhamālikām mayūkhamālike mayūkhamālikāḥ
Instrumentalmayūkhamālikayā mayūkhamālikābhyām mayūkhamālikābhiḥ
Dativemayūkhamālikāyai mayūkhamālikābhyām mayūkhamālikābhyaḥ
Ablativemayūkhamālikāyāḥ mayūkhamālikābhyām mayūkhamālikābhyaḥ
Genitivemayūkhamālikāyāḥ mayūkhamālikayoḥ mayūkhamālikānām
Locativemayūkhamālikāyām mayūkhamālikayoḥ mayūkhamālikāsu

Adverb -mayūkhamālikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria